A 183-20 Yantracintāmaṇi
Manuscript culture infobox
Filmed in: A 183/20
Title: Yantracintāmaṇi
Dimensions: 30 x 11 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5082
Remarks: I?
Reel No. A 183-20
Inventory No. 82808
Title Yantracintāmaṇi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 8.5 cm
Binding Hole(s)
Illustrations
Folios 23
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation yaṃ.ciṃ. and in the middle right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5082
Manuscript Features
MS contains the yantragāyatrī and bhūtalipi nyāsa on the exp. 2, which is to be performed before starting about Yantra and text available up to the-- iti svarodaye kalikuṃḍaladaṇḍayaṃtravidhiḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīśiva uvāca
rājavaśyaṃ mahāyaṃtraṃ śṛṇu devi suśobhanam
kāṃsyabhājanam ānīya śuddhaṃ bhasmādibhiḥ kṛtam 1
jātikāṣṭhena vilikhed rocanācandanena ca ||
sādhyanāma likhen madhye varttulaṃ veṭayet tataḥ 2
tasyopari dalānyaṣṭau vakārāṃs tatra vinyaset br# tatas tad veṣṭayed samyak varttulaṃ pūrvvavat priye 3
tasyopari prakurvīta padmaṣoḍaśakarṇikam
akārādi svarā lekhyā dale pratyekaśaḥ kramāt 4
tatas tad veṣṭayed samyag rekhābhiś ca tribhis tataḥ
mallikājātikusumaiḥ siṃtābhojaiḥ prapūjayet 5 (fol. 1v1–5)
End
bhavaṃti niṣprabhāssarve yaṃtrasyāsya prabhāvataḥ
śūlaṃ viśūcikā jīrṇaṃ lūtāvisphoṭakādayaḥ 9
abhicārakṛtā doṣā viṣaṃ sthāvarajaṅgamam
garbhe ca vedanā yasyāḥ mūḍho garbhas tu yo bhavet 10
ebhir doṣis tu rogārttā svāsthā syuḥ sarvajantavaḥ
baṃdhyā pi labhate putraṃ mṛtavatsā ca jīvasūḥ 11
jantavaḥ prāṇinaḥ svasthā syuḥ baṃdhyāstrī putraṃ labhate mṛtavatsā jīvatputrā syuḥ 11 durbhagā subhagā bha(va)ti jvarāḥ vātādi samudbhūtāḥ praśamaṃ prakarṣeṇa śāṃti (!) yāṃti (fol. 24r4-8)
Colophon
…
iti svarodaye kalikuṃḍaladaṇḍayaṃtravidhiḥ (exp. 27:5)
Microfilm Details
Reel No. A 0183/20
Date of Filming 26-10-1971
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 21-12-2011